वांछित मन्त्र चुनें

यत्ते॑ राजञ्छृ॒तं ह॒विस्तेन॑ सोमा॒भि र॑क्ष नः । अ॒रा॒ती॒वा मा न॑स्तारी॒न्मो च॑ न॒: किं च॒नाम॑म॒दिन्द्रा॑येन्दो॒ परि॑ स्रव ॥

अंग्रेज़ी लिप्यंतरण

yat te rājañ chṛtaṁ havis tena somābhi rakṣa naḥ | arātīvā mā nas tārīn mo ca naḥ kiṁ canāmamad indrāyendo pari srava ||

पद पाठ

यत् । ते॒ । रा॒ज॒न् । शृ॒तम् । ह॒विः । तेन॑ । सो॒म॒ । अ॒भि । र॒क्ष॒ । नः॒ । अ॒रा॒ति॒ऽवा । मा । नः॒ । ता॒री॒त् । मो इति॑ । च॒ । नः॒ । किम् । च॒न । आ॒म॒म॒त् । इन्द्रा॑य । इ॒न्दो॒ इति॑ । परि॑ । स्र॒व॒ ॥ ९.११४.४

ऋग्वेद » मण्डल:9» सूक्त:114» मन्त्र:4 | अष्टक:7» अध्याय:5» वर्ग:28» मन्त्र:4 | मण्डल:9» अनुवाक:7» मन्त्र:4


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (राजन्) हे सर्वोपरि विराजमान परमात्मन् ! (ते) तुम्हारा (यत्) जो (शृतम्) परिपक्व (हविः) ज्ञानरूप फल है, (तेन) उसके द्वारा (सोम) हे सर्वोत्पादक परमात्मन् ! (नः) हमारी (अभि, रक्ष) सर्व प्रकार से रक्षा करें। (अरातिवा) शत्रु लोग (नः) हमको (मा, तारीत्) मत सतावें (च) और (नः) हमारे (किञ्चन) मोक्षसम्बन्धी किसी भी ऐश्वर्य को (मो, आममत्) नष्ट न करें। (इन्दो)  हे परमात्मन् ! (इन्द्राय) कर्मयोगी के लिये (परि, स्रव) सुधा की वृष्टि करें ॥४॥ 
भावार्थभाषाः - इस मन्त्र में मुक्तिरूपी फल का उपसंहार करते हुए सब विघ्नों की शान्ति के लिये प्रार्थना की गयी है कि हे सर्वरक्षक भगवन् ! वैदिक कर्म तथा वैदिक अनुष्ठान के विरोधी शत्रुओं से हमारी सब प्रकार से रक्षा करें, ताकि वे हमारे किसी अनुष्ठान में विघ्नकारी न हों और अपनी परम कृपा से मोक्षसम्बन्धी ऐश्वर्य हमें प्रदान करें, यह हमारी आपसे सविनय प्रार्थना है ॥४॥ यह ११४ वाँ सूक्त, सातवाँ अनुवाक और अट्ठाईसवाँ वर्ग समाप्त हुआ ॥ यह श्रीमदार्य्यमुनि के द्वारा उपनिबद्ध ऋक्संहिता के भाष्य में सातवें अष्टक में नवम मण्डल समाप्त हुआ ॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (राजन्) हे परमात्मन् ! (ते)  तव (यत्, शृतं)  यत्परिपक्वं (हविः) ज्ञानरूपफलं (तेन) तद्द्वारा (सोम) हे सर्वोत्पादक परमात्मन् ! (नः) अस्मान् (अभि, रक्ष)  अभितः परिपालय  (अरातिवा)  शत्रुः (नः) अस्मान् (मा, तारीत्)  मा  पराभूत (च)  तथा (नः)  अस्माकं (किञ्चन) मोक्षसम्बन्धि किञ्चिदप्यैश्वर्यं  (मो, आममत्) न  नाशयेत् (इन्दो) हे परमात्मन् ! (इन्द्राय) कर्मयोगिने  (परि, स्रव) सुधावृष्टिं करोतु ॥४॥ इति चतुर्दशोत्तरशततमं सूक्तं सप्तमोऽनुवाकः  अष्टाविंशतितमो वर्गश्च समाप्तः ॥ इति श्रीमदार्य्यमुनिनोपनिबद्धे ऋक्संहिताभाष्ये  सप्तमेऽष्टके नवमं मण्डलं समाप्तम् ॥